Declension table of ?bhānukara

Deva

MasculineSingularDualPlural
Nominativebhānukaraḥ bhānukarau bhānukarāḥ
Vocativebhānukara bhānukarau bhānukarāḥ
Accusativebhānukaram bhānukarau bhānukarān
Instrumentalbhānukareṇa bhānukarābhyām bhānukaraiḥ bhānukarebhiḥ
Dativebhānukarāya bhānukarābhyām bhānukarebhyaḥ
Ablativebhānukarāt bhānukarābhyām bhānukarebhyaḥ
Genitivebhānukarasya bhānukarayoḥ bhānukarāṇām
Locativebhānukare bhānukarayoḥ bhānukareṣu

Compound bhānukara -

Adverb -bhānukaram -bhānukarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria