Declension table of ?bhānuji

Deva

MasculineSingularDualPlural
Nominativebhānujiḥ bhānujī bhānujayaḥ
Vocativebhānuje bhānujī bhānujayaḥ
Accusativebhānujim bhānujī bhānujīn
Instrumentalbhānujinā bhānujibhyām bhānujibhiḥ
Dativebhānujaye bhānujibhyām bhānujibhyaḥ
Ablativebhānujeḥ bhānujibhyām bhānujibhyaḥ
Genitivebhānujeḥ bhānujyoḥ bhānujīnām
Locativebhānujau bhānujyoḥ bhānujiṣu

Compound bhānuji -

Adverb -bhānuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria