Declension table of ?bhānudattaka

Deva

MasculineSingularDualPlural
Nominativebhānudattakaḥ bhānudattakau bhānudattakāḥ
Vocativebhānudattaka bhānudattakau bhānudattakāḥ
Accusativebhānudattakam bhānudattakau bhānudattakān
Instrumentalbhānudattakena bhānudattakābhyām bhānudattakaiḥ bhānudattakebhiḥ
Dativebhānudattakāya bhānudattakābhyām bhānudattakebhyaḥ
Ablativebhānudattakāt bhānudattakābhyām bhānudattakebhyaḥ
Genitivebhānudattakasya bhānudattakayoḥ bhānudattakānām
Locativebhānudattake bhānudattakayoḥ bhānudattakeṣu

Compound bhānudattaka -

Adverb -bhānudattakam -bhānudattakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria