Declension table of ?bhānubhṛt

Deva

MasculineSingularDualPlural
Nominativebhānubhṛt bhānubhṛtau bhānubhṛtaḥ
Vocativebhānubhṛt bhānubhṛtau bhānubhṛtaḥ
Accusativebhānubhṛtam bhānubhṛtau bhānubhṛtaḥ
Instrumentalbhānubhṛtā bhānubhṛdbhyām bhānubhṛdbhiḥ
Dativebhānubhṛte bhānubhṛdbhyām bhānubhṛdbhyaḥ
Ablativebhānubhṛtaḥ bhānubhṛdbhyām bhānubhṛdbhyaḥ
Genitivebhānubhṛtaḥ bhānubhṛtoḥ bhānubhṛtām
Locativebhānubhṛti bhānubhṛtoḥ bhānubhṛtsu

Compound bhānubhṛt -

Adverb -bhānubhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria