Declension table of ?bhānta

Deva

NeuterSingularDualPlural
Nominativebhāntam bhānte bhāntāni
Vocativebhānta bhānte bhāntāni
Accusativebhāntam bhānte bhāntāni
Instrumentalbhāntena bhāntābhyām bhāntaiḥ
Dativebhāntāya bhāntābhyām bhāntebhyaḥ
Ablativebhāntāt bhāntābhyām bhāntebhyaḥ
Genitivebhāntasya bhāntayoḥ bhāntānām
Locativebhānte bhāntayoḥ bhānteṣu

Compound bhānta -

Adverb -bhāntam -bhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria