Declension table of ?bhānikara

Deva

MasculineSingularDualPlural
Nominativebhānikaraḥ bhānikarau bhānikarāḥ
Vocativebhānikara bhānikarau bhānikarāḥ
Accusativebhānikaram bhānikarau bhānikarān
Instrumentalbhānikareṇa bhānikarābhyām bhānikaraiḥ bhānikarebhiḥ
Dativebhānikarāya bhānikarābhyām bhānikarebhyaḥ
Ablativebhānikarāt bhānikarābhyām bhānikarebhyaḥ
Genitivebhānikarasya bhānikarayoḥ bhānikarāṇām
Locativebhānikare bhānikarayoḥ bhānikareṣu

Compound bhānikara -

Adverb -bhānikaram -bhānikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria