Declension table of ?bhānavīya

Deva

NeuterSingularDualPlural
Nominativebhānavīyam bhānavīye bhānavīyāni
Vocativebhānavīya bhānavīye bhānavīyāni
Accusativebhānavīyam bhānavīye bhānavīyāni
Instrumentalbhānavīyena bhānavīyābhyām bhānavīyaiḥ
Dativebhānavīyāya bhānavīyābhyām bhānavīyebhyaḥ
Ablativebhānavīyāt bhānavīyābhyām bhānavīyebhyaḥ
Genitivebhānavīyasya bhānavīyayoḥ bhānavīyānām
Locativebhānavīye bhānavīyayoḥ bhānavīyeṣu

Compound bhānavīya -

Adverb -bhānavīyam -bhānavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria