Declension table of ?bhānavīya

Deva

MasculineSingularDualPlural
Nominativebhānavīyaḥ bhānavīyau bhānavīyāḥ
Vocativebhānavīya bhānavīyau bhānavīyāḥ
Accusativebhānavīyam bhānavīyau bhānavīyān
Instrumentalbhānavīyena bhānavīyābhyām bhānavīyaiḥ bhānavīyebhiḥ
Dativebhānavīyāya bhānavīyābhyām bhānavīyebhyaḥ
Ablativebhānavīyāt bhānavīyābhyām bhānavīyebhyaḥ
Genitivebhānavīyasya bhānavīyayoḥ bhānavīyānām
Locativebhānavīye bhānavīyayoḥ bhānavīyeṣu

Compound bhānavīya -

Adverb -bhānavīyam -bhānavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria