Declension table of ?bhānavat

Deva

NeuterSingularDualPlural
Nominativebhānavat bhānavantī bhānavatī bhānavanti
Vocativebhānavat bhānavantī bhānavatī bhānavanti
Accusativebhānavat bhānavantī bhānavatī bhānavanti
Instrumentalbhānavatā bhānavadbhyām bhānavadbhiḥ
Dativebhānavate bhānavadbhyām bhānavadbhyaḥ
Ablativebhānavataḥ bhānavadbhyām bhānavadbhyaḥ
Genitivebhānavataḥ bhānavatoḥ bhānavatām
Locativebhānavati bhānavatoḥ bhānavatsu

Adverb -bhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria