Declension table of ?bhānavat

Deva

MasculineSingularDualPlural
Nominativebhānavān bhānavantau bhānavantaḥ
Vocativebhānavan bhānavantau bhānavantaḥ
Accusativebhānavantam bhānavantau bhānavataḥ
Instrumentalbhānavatā bhānavadbhyām bhānavadbhiḥ
Dativebhānavate bhānavadbhyām bhānavadbhyaḥ
Ablativebhānavataḥ bhānavadbhyām bhānavadbhyaḥ
Genitivebhānavataḥ bhānavatoḥ bhānavatām
Locativebhānavati bhānavatoḥ bhānavatsu

Compound bhānavat -

Adverb -bhānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria