Declension table of ?bhānava

Deva

MasculineSingularDualPlural
Nominativebhānavaḥ bhānavau bhānavāḥ
Vocativebhānava bhānavau bhānavāḥ
Accusativebhānavam bhānavau bhānavān
Instrumentalbhānavena bhānavābhyām bhānavaiḥ bhānavebhiḥ
Dativebhānavāya bhānavābhyām bhānavebhyaḥ
Ablativebhānavāt bhānavābhyām bhānavebhyaḥ
Genitivebhānavasya bhānavayoḥ bhānavānām
Locativebhānave bhānavayoḥ bhānaveṣu

Compound bhānava -

Adverb -bhānavam -bhānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria