Declension table of bhāmita

Deva

NeuterSingularDualPlural
Nominativebhāmitam bhāmite bhāmitāni
Vocativebhāmita bhāmite bhāmitāni
Accusativebhāmitam bhāmite bhāmitāni
Instrumentalbhāmitena bhāmitābhyām bhāmitaiḥ
Dativebhāmitāya bhāmitābhyām bhāmitebhyaḥ
Ablativebhāmitāt bhāmitābhyām bhāmitebhyaḥ
Genitivebhāmitasya bhāmitayoḥ bhāmitānām
Locativebhāmite bhāmitayoḥ bhāmiteṣu

Compound bhāmita -

Adverb -bhāmitam -bhāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria