Declension table of bhāmita

Deva

MasculineSingularDualPlural
Nominativebhāmitaḥ bhāmitau bhāmitāḥ
Vocativebhāmita bhāmitau bhāmitāḥ
Accusativebhāmitam bhāmitau bhāmitān
Instrumentalbhāmitena bhāmitābhyām bhāmitaiḥ bhāmitebhiḥ
Dativebhāmitāya bhāmitābhyām bhāmitebhyaḥ
Ablativebhāmitāt bhāmitābhyām bhāmitebhyaḥ
Genitivebhāmitasya bhāmitayoḥ bhāmitānām
Locativebhāmite bhāmitayoḥ bhāmiteṣu

Compound bhāmita -

Adverb -bhāmitam -bhāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria