Declension table of ?bhāmatīvilāsa

Deva

MasculineSingularDualPlural
Nominativebhāmatīvilāsaḥ bhāmatīvilāsau bhāmatīvilāsāḥ
Vocativebhāmatīvilāsa bhāmatīvilāsau bhāmatīvilāsāḥ
Accusativebhāmatīvilāsam bhāmatīvilāsau bhāmatīvilāsān
Instrumentalbhāmatīvilāsena bhāmatīvilāsābhyām bhāmatīvilāsaiḥ bhāmatīvilāsebhiḥ
Dativebhāmatīvilāsāya bhāmatīvilāsābhyām bhāmatīvilāsebhyaḥ
Ablativebhāmatīvilāsāt bhāmatīvilāsābhyām bhāmatīvilāsebhyaḥ
Genitivebhāmatīvilāsasya bhāmatīvilāsayoḥ bhāmatīvilāsānām
Locativebhāmatīvilāse bhāmatīvilāsayoḥ bhāmatīvilāseṣu

Compound bhāmatīvilāsa -

Adverb -bhāmatīvilāsam -bhāmatīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria