Declension table of ?bhāmatīkāra

Deva

MasculineSingularDualPlural
Nominativebhāmatīkāraḥ bhāmatīkārau bhāmatīkārāḥ
Vocativebhāmatīkāra bhāmatīkārau bhāmatīkārāḥ
Accusativebhāmatīkāram bhāmatīkārau bhāmatīkārān
Instrumentalbhāmatīkāreṇa bhāmatīkārābhyām bhāmatīkāraiḥ bhāmatīkārebhiḥ
Dativebhāmatīkārāya bhāmatīkārābhyām bhāmatīkārebhyaḥ
Ablativebhāmatīkārāt bhāmatīkārābhyām bhāmatīkārebhyaḥ
Genitivebhāmatīkārasya bhāmatīkārayoḥ bhāmatīkārāṇām
Locativebhāmatīkāre bhāmatīkārayoḥ bhāmatīkāreṣu

Compound bhāmatīkāra -

Adverb -bhāmatīkāram -bhāmatīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria