Declension table of bhāmatī

Deva

FeminineSingularDualPlural
Nominativebhāmatī bhāmatyau bhāmatyaḥ
Vocativebhāmati bhāmatyau bhāmatyaḥ
Accusativebhāmatīm bhāmatyau bhāmatīḥ
Instrumentalbhāmatyā bhāmatībhyām bhāmatībhiḥ
Dativebhāmatyai bhāmatībhyām bhāmatībhyaḥ
Ablativebhāmatyāḥ bhāmatībhyām bhāmatībhyaḥ
Genitivebhāmatyāḥ bhāmatyoḥ bhāmatīnām
Locativebhāmatyām bhāmatyoḥ bhāmatīṣu

Compound bhāmati - bhāmatī -

Adverb -bhāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria