Declension table of ?bhāmaṇḍala

Deva

NeuterSingularDualPlural
Nominativebhāmaṇḍalam bhāmaṇḍale bhāmaṇḍalāni
Vocativebhāmaṇḍala bhāmaṇḍale bhāmaṇḍalāni
Accusativebhāmaṇḍalam bhāmaṇḍale bhāmaṇḍalāni
Instrumentalbhāmaṇḍalena bhāmaṇḍalābhyām bhāmaṇḍalaiḥ
Dativebhāmaṇḍalāya bhāmaṇḍalābhyām bhāmaṇḍalebhyaḥ
Ablativebhāmaṇḍalāt bhāmaṇḍalābhyām bhāmaṇḍalebhyaḥ
Genitivebhāmaṇḍalasya bhāmaṇḍalayoḥ bhāmaṇḍalānām
Locativebhāmaṇḍale bhāmaṇḍalayoḥ bhāmaṇḍaleṣu

Compound bhāmaṇḍala -

Adverb -bhāmaṇḍalam -bhāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria