Declension table of ?bhāluka

Deva

MasculineSingularDualPlural
Nominativebhālukaḥ bhālukau bhālukāḥ
Vocativebhāluka bhālukau bhālukāḥ
Accusativebhālukam bhālukau bhālukān
Instrumentalbhālukena bhālukābhyām bhālukaiḥ bhālukebhiḥ
Dativebhālukāya bhālukābhyām bhālukebhyaḥ
Ablativebhālukāt bhālukābhyām bhālukebhyaḥ
Genitivebhālukasya bhālukayoḥ bhālukānām
Locativebhāluke bhālukayoḥ bhālukeṣu

Compound bhāluka -

Adverb -bhālukam -bhālukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria