Declension table of ?bhāllūka

Deva

MasculineSingularDualPlural
Nominativebhāllūkaḥ bhāllūkau bhāllūkāḥ
Vocativebhāllūka bhāllūkau bhāllūkāḥ
Accusativebhāllūkam bhāllūkau bhāllūkān
Instrumentalbhāllūkena bhāllūkābhyām bhāllūkaiḥ bhāllūkebhiḥ
Dativebhāllūkāya bhāllūkābhyām bhāllūkebhyaḥ
Ablativebhāllūkāt bhāllūkābhyām bhāllūkebhyaḥ
Genitivebhāllūkasya bhāllūkayoḥ bhāllūkānām
Locativebhāllūke bhāllūkayoḥ bhāllūkeṣu

Compound bhāllūka -

Adverb -bhāllūkam -bhāllūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria