Declension table of ?bhāllavibrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativebhāllavibrāhmaṇam bhāllavibrāhmaṇe bhāllavibrāhmaṇāni
Vocativebhāllavibrāhmaṇa bhāllavibrāhmaṇe bhāllavibrāhmaṇāni
Accusativebhāllavibrāhmaṇam bhāllavibrāhmaṇe bhāllavibrāhmaṇāni
Instrumentalbhāllavibrāhmaṇena bhāllavibrāhmaṇābhyām bhāllavibrāhmaṇaiḥ
Dativebhāllavibrāhmaṇāya bhāllavibrāhmaṇābhyām bhāllavibrāhmaṇebhyaḥ
Ablativebhāllavibrāhmaṇāt bhāllavibrāhmaṇābhyām bhāllavibrāhmaṇebhyaḥ
Genitivebhāllavibrāhmaṇasya bhāllavibrāhmaṇayoḥ bhāllavibrāhmaṇānām
Locativebhāllavibrāhmaṇe bhāllavibrāhmaṇayoḥ bhāllavibrāhmaṇeṣu

Compound bhāllavibrāhmaṇa -

Adverb -bhāllavibrāhmaṇam -bhāllavibrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria