Declension table of ?bhāllaveyopaniṣad

Deva

FeminineSingularDualPlural
Nominativebhāllaveyopaniṣat bhāllaveyopaniṣadau bhāllaveyopaniṣadaḥ
Vocativebhāllaveyopaniṣat bhāllaveyopaniṣadau bhāllaveyopaniṣadaḥ
Accusativebhāllaveyopaniṣadam bhāllaveyopaniṣadau bhāllaveyopaniṣadaḥ
Instrumentalbhāllaveyopaniṣadā bhāllaveyopaniṣadbhyām bhāllaveyopaniṣadbhiḥ
Dativebhāllaveyopaniṣade bhāllaveyopaniṣadbhyām bhāllaveyopaniṣadbhyaḥ
Ablativebhāllaveyopaniṣadaḥ bhāllaveyopaniṣadbhyām bhāllaveyopaniṣadbhyaḥ
Genitivebhāllaveyopaniṣadaḥ bhāllaveyopaniṣadoḥ bhāllaveyopaniṣadām
Locativebhāllaveyopaniṣadi bhāllaveyopaniṣadoḥ bhāllaveyopaniṣatsu

Compound bhāllaveyopaniṣat -

Adverb -bhāllaveyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria