Declension table of ?bhālavibhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativebhālavibhūṣaṇaḥ bhālavibhūṣaṇau bhālavibhūṣaṇāḥ
Vocativebhālavibhūṣaṇa bhālavibhūṣaṇau bhālavibhūṣaṇāḥ
Accusativebhālavibhūṣaṇam bhālavibhūṣaṇau bhālavibhūṣaṇān
Instrumentalbhālavibhūṣaṇena bhālavibhūṣaṇābhyām bhālavibhūṣaṇaiḥ bhālavibhūṣaṇebhiḥ
Dativebhālavibhūṣaṇāya bhālavibhūṣaṇābhyām bhālavibhūṣaṇebhyaḥ
Ablativebhālavibhūṣaṇāt bhālavibhūṣaṇābhyām bhālavibhūṣaṇebhyaḥ
Genitivebhālavibhūṣaṇasya bhālavibhūṣaṇayoḥ bhālavibhūṣaṇānām
Locativebhālavibhūṣaṇe bhālavibhūṣaṇayoḥ bhālavibhūṣaṇeṣu

Compound bhālavibhūṣaṇa -

Adverb -bhālavibhūṣaṇam -bhālavibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria