Declension table of ?bhālandana

Deva

MasculineSingularDualPlural
Nominativebhālandanaḥ bhālandanau bhālandanāḥ
Vocativebhālandana bhālandanau bhālandanāḥ
Accusativebhālandanam bhālandanau bhālandanān
Instrumentalbhālandanena bhālandanābhyām bhālandanaiḥ bhālandanebhiḥ
Dativebhālandanāya bhālandanābhyām bhālandanebhyaḥ
Ablativebhālandanāt bhālandanābhyām bhālandanebhyaḥ
Genitivebhālandanasya bhālandanayoḥ bhālandanānām
Locativebhālandane bhālandanayoḥ bhālandaneṣu

Compound bhālandana -

Adverb -bhālandanam -bhālandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria