Declension table of ?bhāladarśana

Deva

NeuterSingularDualPlural
Nominativebhāladarśanam bhāladarśane bhāladarśanāni
Vocativebhāladarśana bhāladarśane bhāladarśanāni
Accusativebhāladarśanam bhāladarśane bhāladarśanāni
Instrumentalbhāladarśanena bhāladarśanābhyām bhāladarśanaiḥ
Dativebhāladarśanāya bhāladarśanābhyām bhāladarśanebhyaḥ
Ablativebhāladarśanāt bhāladarśanābhyām bhāladarśanebhyaḥ
Genitivebhāladarśanasya bhāladarśanayoḥ bhāladarśanānām
Locativebhāladarśane bhāladarśanayoḥ bhāladarśaneṣu

Compound bhāladarśana -

Adverb -bhāladarśanam -bhāladarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria