Declension table of ?bhāktva

Deva

NeuterSingularDualPlural
Nominativebhāktvam bhāktve bhāktvāni
Vocativebhāktva bhāktve bhāktvāni
Accusativebhāktvam bhāktve bhāktvāni
Instrumentalbhāktvena bhāktvābhyām bhāktvaiḥ
Dativebhāktvāya bhāktvābhyām bhāktvebhyaḥ
Ablativebhāktvāt bhāktvābhyām bhāktvebhyaḥ
Genitivebhāktvasya bhāktvayoḥ bhāktvānām
Locativebhāktve bhāktvayoḥ bhāktveṣu

Compound bhāktva -

Adverb -bhāktvam -bhāktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria