Declension table of ?bhāktika

Deva

MasculineSingularDualPlural
Nominativebhāktikaḥ bhāktikau bhāktikāḥ
Vocativebhāktika bhāktikau bhāktikāḥ
Accusativebhāktikam bhāktikau bhāktikān
Instrumentalbhāktikena bhāktikābhyām bhāktikaiḥ bhāktikebhiḥ
Dativebhāktikāya bhāktikābhyām bhāktikebhyaḥ
Ablativebhāktikāt bhāktikābhyām bhāktikebhyaḥ
Genitivebhāktikasya bhāktikayoḥ bhāktikānām
Locativebhāktike bhāktikayoḥ bhāktikeṣu

Compound bhāktika -

Adverb -bhāktikam -bhāktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria