Declension table of ?bhāktī

Deva

FeminineSingularDualPlural
Nominativebhāktī bhāktyau bhāktyaḥ
Vocativebhākti bhāktyau bhāktyaḥ
Accusativebhāktīm bhāktyau bhāktīḥ
Instrumentalbhāktyā bhāktībhyām bhāktībhiḥ
Dativebhāktyai bhāktībhyām bhāktībhyaḥ
Ablativebhāktyāḥ bhāktībhyām bhāktībhyaḥ
Genitivebhāktyāḥ bhāktyoḥ bhāktīnām
Locativebhāktyām bhāktyoḥ bhāktīṣu

Compound bhākti - bhāktī -

Adverb -bhākti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria