Declension table of ?bhākṣālakā

Deva

FeminineSingularDualPlural
Nominativebhākṣālakā bhākṣālake bhākṣālakāḥ
Vocativebhākṣālake bhākṣālake bhākṣālakāḥ
Accusativebhākṣālakām bhākṣālake bhākṣālakāḥ
Instrumentalbhākṣālakayā bhākṣālakābhyām bhākṣālakābhiḥ
Dativebhākṣālakāyai bhākṣālakābhyām bhākṣālakābhyaḥ
Ablativebhākṣālakāyāḥ bhākṣālakābhyām bhākṣālakābhyaḥ
Genitivebhākṣālakāyāḥ bhākṣālakayoḥ bhākṣālakānām
Locativebhākṣālakāyām bhākṣālakayoḥ bhākṣālakāsu

Adverb -bhākṣālakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria