Declension table of ?bhākṣa

Deva

MasculineSingularDualPlural
Nominativebhākṣaḥ bhākṣau bhākṣāḥ
Vocativebhākṣa bhākṣau bhākṣāḥ
Accusativebhākṣam bhākṣau bhākṣān
Instrumentalbhākṣeṇa bhākṣābhyām bhākṣaiḥ bhākṣebhiḥ
Dativebhākṣāya bhākṣābhyām bhākṣebhyaḥ
Ablativebhākṣāt bhākṣābhyām bhākṣebhyaḥ
Genitivebhākṣasya bhākṣayoḥ bhākṣāṇām
Locativebhākṣe bhākṣayoḥ bhākṣeṣu

Compound bhākṣa -

Adverb -bhākṣam -bhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria