Declension table of ?bhājanavatā

Deva

FeminineSingularDualPlural
Nominativebhājanavatā bhājanavate bhājanavatāḥ
Vocativebhājanavate bhājanavate bhājanavatāḥ
Accusativebhājanavatām bhājanavate bhājanavatāḥ
Instrumentalbhājanavatayā bhājanavatābhyām bhājanavatābhiḥ
Dativebhājanavatāyai bhājanavatābhyām bhājanavatābhyaḥ
Ablativebhājanavatāyāḥ bhājanavatābhyām bhājanavatābhyaḥ
Genitivebhājanavatāyāḥ bhājanavatayoḥ bhājanavatānām
Locativebhājanavatāyām bhājanavatayoḥ bhājanavatāsu

Adverb -bhājanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria