Declension table of ?bhājanavārika

Deva

MasculineSingularDualPlural
Nominativebhājanavārikaḥ bhājanavārikau bhājanavārikāḥ
Vocativebhājanavārika bhājanavārikau bhājanavārikāḥ
Accusativebhājanavārikam bhājanavārikau bhājanavārikān
Instrumentalbhājanavārikeṇa bhājanavārikābhyām bhājanavārikaiḥ bhājanavārikebhiḥ
Dativebhājanavārikāya bhājanavārikābhyām bhājanavārikebhyaḥ
Ablativebhājanavārikāt bhājanavārikābhyām bhājanavārikebhyaḥ
Genitivebhājanavārikasya bhājanavārikayoḥ bhājanavārikāṇām
Locativebhājanavārike bhājanavārikayoḥ bhājanavārikeṣu

Compound bhājanavārika -

Adverb -bhājanavārikam -bhājanavārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria