Declension table of ?bhājanaloka

Deva

MasculineSingularDualPlural
Nominativebhājanalokaḥ bhājanalokau bhājanalokāḥ
Vocativebhājanaloka bhājanalokau bhājanalokāḥ
Accusativebhājanalokam bhājanalokau bhājanalokān
Instrumentalbhājanalokena bhājanalokābhyām bhājanalokaiḥ bhājanalokebhiḥ
Dativebhājanalokāya bhājanalokābhyām bhājanalokebhyaḥ
Ablativebhājanalokāt bhājanalokābhyām bhājanalokebhyaḥ
Genitivebhājanalokasya bhājanalokayoḥ bhājanalokānām
Locativebhājanaloke bhājanalokayoḥ bhājanalokeṣu

Compound bhājanaloka -

Adverb -bhājanalokam -bhājanalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria