Declension table of bhājana

Deva

NeuterSingularDualPlural
Nominativebhājanam bhājane bhājanāni
Vocativebhājana bhājane bhājanāni
Accusativebhājanam bhājane bhājanāni
Instrumentalbhājanena bhājanābhyām bhājanaiḥ
Dativebhājanāya bhājanābhyām bhājanebhyaḥ
Ablativebhājanāt bhājanābhyām bhājanebhyaḥ
Genitivebhājanasya bhājanayoḥ bhājanānām
Locativebhājane bhājanayoḥ bhājaneṣu

Compound bhājana -

Adverb -bhājanam -bhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria