Declension table of bhājana

Deva

MasculineSingularDualPlural
Nominativebhājanaḥ bhājanau bhājanāḥ
Vocativebhājana bhājanau bhājanāḥ
Accusativebhājanam bhājanau bhājanān
Instrumentalbhājanena bhājanābhyām bhājanaiḥ bhājanebhiḥ
Dativebhājanāya bhājanābhyām bhājanebhyaḥ
Ablativebhājanāt bhājanābhyām bhājanebhyaḥ
Genitivebhājanasya bhājanayoḥ bhājanānām
Locativebhājane bhājanayoḥ bhājaneṣu

Compound bhājana -

Adverb -bhājanam -bhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria