Declension table of ?bhāgyaviplava

Deva

MasculineSingularDualPlural
Nominativebhāgyaviplavaḥ bhāgyaviplavau bhāgyaviplavāḥ
Vocativebhāgyaviplava bhāgyaviplavau bhāgyaviplavāḥ
Accusativebhāgyaviplavam bhāgyaviplavau bhāgyaviplavān
Instrumentalbhāgyaviplavena bhāgyaviplavābhyām bhāgyaviplavaiḥ bhāgyaviplavebhiḥ
Dativebhāgyaviplavāya bhāgyaviplavābhyām bhāgyaviplavebhyaḥ
Ablativebhāgyaviplavāt bhāgyaviplavābhyām bhāgyaviplavebhyaḥ
Genitivebhāgyaviplavasya bhāgyaviplavayoḥ bhāgyaviplavānām
Locativebhāgyaviplave bhāgyaviplavayoḥ bhāgyaviplaveṣu

Compound bhāgyaviplava -

Adverb -bhāgyaviplavam -bhāgyaviplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria