Declension table of ?bhāgyavatā

Deva

FeminineSingularDualPlural
Nominativebhāgyavatā bhāgyavate bhāgyavatāḥ
Vocativebhāgyavate bhāgyavate bhāgyavatāḥ
Accusativebhāgyavatām bhāgyavate bhāgyavatāḥ
Instrumentalbhāgyavatayā bhāgyavatābhyām bhāgyavatābhiḥ
Dativebhāgyavatāyai bhāgyavatābhyām bhāgyavatābhyaḥ
Ablativebhāgyavatāyāḥ bhāgyavatābhyām bhāgyavatābhyaḥ
Genitivebhāgyavatāyāḥ bhāgyavatayoḥ bhāgyavatānām
Locativebhāgyavatāyām bhāgyavatayoḥ bhāgyavatāsu

Adverb -bhāgyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria