Declension table of ?bhāgyavat

Deva

NeuterSingularDualPlural
Nominativebhāgyavat bhāgyavantī bhāgyavatī bhāgyavanti
Vocativebhāgyavat bhāgyavantī bhāgyavatī bhāgyavanti
Accusativebhāgyavat bhāgyavantī bhāgyavatī bhāgyavanti
Instrumentalbhāgyavatā bhāgyavadbhyām bhāgyavadbhiḥ
Dativebhāgyavate bhāgyavadbhyām bhāgyavadbhyaḥ
Ablativebhāgyavataḥ bhāgyavadbhyām bhāgyavadbhyaḥ
Genitivebhāgyavataḥ bhāgyavatoḥ bhāgyavatām
Locativebhāgyavati bhāgyavatoḥ bhāgyavatsu

Adverb -bhāgyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria