Declension table of ?bhāgyavat

Deva

MasculineSingularDualPlural
Nominativebhāgyavān bhāgyavantau bhāgyavantaḥ
Vocativebhāgyavan bhāgyavantau bhāgyavantaḥ
Accusativebhāgyavantam bhāgyavantau bhāgyavataḥ
Instrumentalbhāgyavatā bhāgyavadbhyām bhāgyavadbhiḥ
Dativebhāgyavate bhāgyavadbhyām bhāgyavadbhyaḥ
Ablativebhāgyavataḥ bhāgyavadbhyām bhāgyavadbhyaḥ
Genitivebhāgyavataḥ bhāgyavatoḥ bhāgyavatām
Locativebhāgyavati bhāgyavatoḥ bhāgyavatsu

Compound bhāgyavat -

Adverb -bhāgyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria