Declension table of ?bhāgyavṛtti

Deva

FeminineSingularDualPlural
Nominativebhāgyavṛttiḥ bhāgyavṛttī bhāgyavṛttayaḥ
Vocativebhāgyavṛtte bhāgyavṛttī bhāgyavṛttayaḥ
Accusativebhāgyavṛttim bhāgyavṛttī bhāgyavṛttīḥ
Instrumentalbhāgyavṛttyā bhāgyavṛttibhyām bhāgyavṛttibhiḥ
Dativebhāgyavṛttyai bhāgyavṛttaye bhāgyavṛttibhyām bhāgyavṛttibhyaḥ
Ablativebhāgyavṛttyāḥ bhāgyavṛtteḥ bhāgyavṛttibhyām bhāgyavṛttibhyaḥ
Genitivebhāgyavṛttyāḥ bhāgyavṛtteḥ bhāgyavṛttyoḥ bhāgyavṛttīnām
Locativebhāgyavṛttyām bhāgyavṛttau bhāgyavṛttyoḥ bhāgyavṛttiṣu

Compound bhāgyavṛtti -

Adverb -bhāgyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria