Declension table of ?bhāgyasampad

Deva

FeminineSingularDualPlural
Nominativebhāgyasampāt bhāgyasampadī bhāgyasampādau bhāgyasampādaḥ
Vocativebhāgyasampāt bhāgyasampādau bhāgyasampādaḥ
Accusativebhāgyasampādam bhāgyasampādau bhāgyasampādaḥ
Instrumentalbhāgyasampadā bhāgyasampādbhyām bhāgyasampādbhiḥ
Dativebhāgyasampade bhāgyasampādbhyām bhāgyasampādbhyaḥ
Ablativebhāgyasampadaḥ bhāgyasampādbhyām bhāgyasampādbhyaḥ
Genitivebhāgyasampadaḥ bhāgyasampādoḥ bhāgyasampādām
Locativebhāgyasampadi bhāgyasampādoḥ bhāgyasampātsu

Compound bhāgyasampat -

Adverb -bhāgyasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria