Declension table of ?bhāgyasamṛddhi

Deva

FeminineSingularDualPlural
Nominativebhāgyasamṛddhiḥ bhāgyasamṛddhī bhāgyasamṛddhayaḥ
Vocativebhāgyasamṛddhe bhāgyasamṛddhī bhāgyasamṛddhayaḥ
Accusativebhāgyasamṛddhim bhāgyasamṛddhī bhāgyasamṛddhīḥ
Instrumentalbhāgyasamṛddhyā bhāgyasamṛddhibhyām bhāgyasamṛddhibhiḥ
Dativebhāgyasamṛddhyai bhāgyasamṛddhaye bhāgyasamṛddhibhyām bhāgyasamṛddhibhyaḥ
Ablativebhāgyasamṛddhyāḥ bhāgyasamṛddheḥ bhāgyasamṛddhibhyām bhāgyasamṛddhibhyaḥ
Genitivebhāgyasamṛddhyāḥ bhāgyasamṛddheḥ bhāgyasamṛddhyoḥ bhāgyasamṛddhīnām
Locativebhāgyasamṛddhyām bhāgyasamṛddhau bhāgyasamṛddhyoḥ bhāgyasamṛddhiṣu

Compound bhāgyasamṛddhi -

Adverb -bhāgyasamṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria