Declension table of ?bhāgyasaṅkṣaya

Deva

MasculineSingularDualPlural
Nominativebhāgyasaṅkṣayaḥ bhāgyasaṅkṣayau bhāgyasaṅkṣayāḥ
Vocativebhāgyasaṅkṣaya bhāgyasaṅkṣayau bhāgyasaṅkṣayāḥ
Accusativebhāgyasaṅkṣayam bhāgyasaṅkṣayau bhāgyasaṅkṣayān
Instrumentalbhāgyasaṅkṣayeṇa bhāgyasaṅkṣayābhyām bhāgyasaṅkṣayaiḥ bhāgyasaṅkṣayebhiḥ
Dativebhāgyasaṅkṣayāya bhāgyasaṅkṣayābhyām bhāgyasaṅkṣayebhyaḥ
Ablativebhāgyasaṅkṣayāt bhāgyasaṅkṣayābhyām bhāgyasaṅkṣayebhyaḥ
Genitivebhāgyasaṅkṣayasya bhāgyasaṅkṣayayoḥ bhāgyasaṅkṣayāṇām
Locativebhāgyasaṅkṣaye bhāgyasaṅkṣayayoḥ bhāgyasaṅkṣayeṣu

Compound bhāgyasaṅkṣaya -

Adverb -bhāgyasaṅkṣayam -bhāgyasaṅkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria