Declension table of ?bhāgyarkṣa

Deva

NeuterSingularDualPlural
Nominativebhāgyarkṣam bhāgyarkṣe bhāgyarkṣāṇi
Vocativebhāgyarkṣa bhāgyarkṣe bhāgyarkṣāṇi
Accusativebhāgyarkṣam bhāgyarkṣe bhāgyarkṣāṇi
Instrumentalbhāgyarkṣeṇa bhāgyarkṣābhyām bhāgyarkṣaiḥ
Dativebhāgyarkṣāya bhāgyarkṣābhyām bhāgyarkṣebhyaḥ
Ablativebhāgyarkṣāt bhāgyarkṣābhyām bhāgyarkṣebhyaḥ
Genitivebhāgyarkṣasya bhāgyarkṣayoḥ bhāgyarkṣāṇām
Locativebhāgyarkṣe bhāgyarkṣayoḥ bhāgyarkṣeṣu

Compound bhāgyarkṣa -

Adverb -bhāgyarkṣam -bhāgyarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria