Declension table of ?bhāgyarahitā

Deva

FeminineSingularDualPlural
Nominativebhāgyarahitā bhāgyarahite bhāgyarahitāḥ
Vocativebhāgyarahite bhāgyarahite bhāgyarahitāḥ
Accusativebhāgyarahitām bhāgyarahite bhāgyarahitāḥ
Instrumentalbhāgyarahitayā bhāgyarahitābhyām bhāgyarahitābhiḥ
Dativebhāgyarahitāyai bhāgyarahitābhyām bhāgyarahitābhyaḥ
Ablativebhāgyarahitāyāḥ bhāgyarahitābhyām bhāgyarahitābhyaḥ
Genitivebhāgyarahitāyāḥ bhāgyarahitayoḥ bhāgyarahitānām
Locativebhāgyarahitāyām bhāgyarahitayoḥ bhāgyarahitāsu

Adverb -bhāgyarahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria