Declension table of ?bhāgyarahita

Deva

NeuterSingularDualPlural
Nominativebhāgyarahitam bhāgyarahite bhāgyarahitāni
Vocativebhāgyarahita bhāgyarahite bhāgyarahitāni
Accusativebhāgyarahitam bhāgyarahite bhāgyarahitāni
Instrumentalbhāgyarahitena bhāgyarahitābhyām bhāgyarahitaiḥ
Dativebhāgyarahitāya bhāgyarahitābhyām bhāgyarahitebhyaḥ
Ablativebhāgyarahitāt bhāgyarahitābhyām bhāgyarahitebhyaḥ
Genitivebhāgyarahitasya bhāgyarahitayoḥ bhāgyarahitānām
Locativebhāgyarahite bhāgyarahitayoḥ bhāgyarahiteṣu

Compound bhāgyarahita -

Adverb -bhāgyarahitam -bhāgyarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria