Declension table of ?bhāgyabhāva

Deva

MasculineSingularDualPlural
Nominativebhāgyabhāvaḥ bhāgyabhāvau bhāgyabhāvāḥ
Vocativebhāgyabhāva bhāgyabhāvau bhāgyabhāvāḥ
Accusativebhāgyabhāvam bhāgyabhāvau bhāgyabhāvān
Instrumentalbhāgyabhāvena bhāgyabhāvābhyām bhāgyabhāvaiḥ bhāgyabhāvebhiḥ
Dativebhāgyabhāvāya bhāgyabhāvābhyām bhāgyabhāvebhyaḥ
Ablativebhāgyabhāvāt bhāgyabhāvābhyām bhāgyabhāvebhyaḥ
Genitivebhāgyabhāvasya bhāgyabhāvayoḥ bhāgyabhāvānām
Locativebhāgyabhāve bhāgyabhāvayoḥ bhāgyabhāveṣu

Compound bhāgyabhāva -

Adverb -bhāgyabhāvam -bhāgyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria