Declension table of ?bhāgyāyatta

Deva

MasculineSingularDualPlural
Nominativebhāgyāyattaḥ bhāgyāyattau bhāgyāyattāḥ
Vocativebhāgyāyatta bhāgyāyattau bhāgyāyattāḥ
Accusativebhāgyāyattam bhāgyāyattau bhāgyāyattān
Instrumentalbhāgyāyattena bhāgyāyattābhyām bhāgyāyattaiḥ bhāgyāyattebhiḥ
Dativebhāgyāyattāya bhāgyāyattābhyām bhāgyāyattebhyaḥ
Ablativebhāgyāyattāt bhāgyāyattābhyām bhāgyāyattebhyaḥ
Genitivebhāgyāyattasya bhāgyāyattayoḥ bhāgyāyattānām
Locativebhāgyāyatte bhāgyāyattayoḥ bhāgyāyatteṣu

Compound bhāgyāyatta -

Adverb -bhāgyāyattam -bhāgyāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria