Declension table of ?bhāgya

Deva

NeuterSingularDualPlural
Nominativebhāgyam bhāgye bhāgyāni
Vocativebhāgya bhāgye bhāgyāni
Accusativebhāgyam bhāgye bhāgyāni
Instrumentalbhāgyena bhāgyābhyām bhāgyaiḥ
Dativebhāgyāya bhāgyābhyām bhāgyebhyaḥ
Ablativebhāgyāt bhāgyābhyām bhāgyebhyaḥ
Genitivebhāgyasya bhāgyayoḥ bhāgyānām
Locativebhāgye bhāgyayoḥ bhāgyeṣu

Compound bhāgya -

Adverb -bhāgyam -bhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria