Declension table of bhāgurāyaṇa

Deva

MasculineSingularDualPlural
Nominativebhāgurāyaṇaḥ bhāgurāyaṇau bhāgurāyaṇāḥ
Vocativebhāgurāyaṇa bhāgurāyaṇau bhāgurāyaṇāḥ
Accusativebhāgurāyaṇam bhāgurāyaṇau bhāgurāyaṇān
Instrumentalbhāgurāyaṇena bhāgurāyaṇābhyām bhāgurāyaṇaiḥ bhāgurāyaṇebhiḥ
Dativebhāgurāyaṇāya bhāgurāyaṇābhyām bhāgurāyaṇebhyaḥ
Ablativebhāgurāyaṇāt bhāgurāyaṇābhyām bhāgurāyaṇebhyaḥ
Genitivebhāgurāyaṇasya bhāgurāyaṇayoḥ bhāgurāyaṇānām
Locativebhāgurāyaṇe bhāgurāyaṇayoḥ bhāgurāyaṇeṣu

Compound bhāgurāyaṇa -

Adverb -bhāgurāyaṇam -bhāgurāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria