Declension table of ?bhāginī

Deva

FeminineSingularDualPlural
Nominativebhāginī bhāginyau bhāginyaḥ
Vocativebhāgini bhāginyau bhāginyaḥ
Accusativebhāginīm bhāginyau bhāginīḥ
Instrumentalbhāginyā bhāginībhyām bhāginībhiḥ
Dativebhāginyai bhāginībhyām bhāginībhyaḥ
Ablativebhāginyāḥ bhāginībhyām bhāginībhyaḥ
Genitivebhāginyāḥ bhāginyoḥ bhāginīnām
Locativebhāginyām bhāginyoḥ bhāginīṣu

Compound bhāgini - bhāginī -

Adverb -bhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria